Śrīkoṣa
Chapter 52

Verse 52.11

मत्सूक्ते तानि बीजानि दध्नि सर्पिरिवाहितम्।
सूर्यसोमाग्निखण्डोत्थं नादवत् पाकशासन ॥ 11 ॥