Śrīkoṣa
Chapter 52

Verse 52.12

यदत्र सूर्यरूपं तज्जाग्रत्पदमुदाहृतम्।
वह्निः स्वाप्नं सुषिप्तिश्च सोमो माया पराह्वया ॥ 12 ॥