Śrīkoṣa
Chapter 53

Verse 53.9

तत्तत्संज्ञा ध्रुवाद्या हुंफडन्ताः पाकशासन।
मांसं मेदस्तथासृक् च रेतो व्योमाक्षरत्रयम् ॥ 9 ॥