Śrīkoṣa
Chapter 54

Verse 54.3

मय्यधिष्ठानभूतायां मां च बाह्येऽम्भसि क्षिपेत्।
मन्त्रेणार्धेन्दुसंकाशं पद्माङ्कं तच्च देहतः ॥ 3 ॥