Śrīkoṣa
Chapter 54

Verse 54.5

मां च वह्निमनावृत्त्या प्रकृत्या च ततः क्रमात्।
सर्वत्र नैकं बुध्येत मच्छक्तेर्विलयं बुधः ॥ 5 ॥