Śrīkoṣa
Chapter 54

Verse 54.6

यथा हि सर्पिरासिञ्चेत् क्षीरे तन्मथनोद्भवम्।
सर्पिरन्यत्र च क्षीरे तत्सर्पिरपि चान्यकम् ॥ 6 ॥