Śrīkoṣa
Chapter 54

Verse 54.7

एवमा प्रकृतेः शक्तिमधिष्ठात्रीं स्मरेद् बुधः।
एवं मां परमां शक्तिं शक्तिसप्तकसंयुताम् ॥ 7 ॥