Śrīkoṣa
Chapter 54

Verse 54.12

आ भ्रुवोर्महतः स्थानमाकाशे तु परं स्मृतम्।
चतुरश्रं भवेद्बिम्बं वज्राङ्कं पार्थिवं महत् ॥ 12 ॥