Śrīkoṣa
Chapter 54

Verse 54.13

अर्धेन्दुसदृशं शुक्लं पद्माङ्कं पयसः स्मृतम्।
त्रिकोणं स्वस्तिकाङ्कं च रक्तं तेजस उच्यते ॥ 13 ॥