Śrīkoṣa
Chapter 54

Verse 54.15

एवं तत्त्वोपसंहारे कृते हृत्कोटरोद्गतम्।
ज्ञानरज्ज्ववलम्बं च सुषुम्नामध्यमार्गगम् ॥ 15 ॥