Śrīkoṣa
Chapter 54

Verse 54.20

ततो लवणकूटाभं पिण्डमस्मन्मुखोद्गतैः।
महाज्वालावलीजालैश्चिन्मयैः परितौ दहेत् ॥ 20 ॥