Śrīkoṣa
Chapter 54

Verse 54.27

तलयोः पृष्ठयोश्चैव करयोरुभयोरपि।
नाभितश्चाङ्‌घ्रिपर्यन्तं नाभेरा मूर्धतस्तथा ॥ 27 ॥