Śrīkoṣa
Chapter 54

Verse 54.28

न्यस्य संधिषु मद्बीजं हृदाद्यङ्गानि च न्यसेत्।
पुनर्हृदादिषट्‌केन नाभिपृष्टकरोरुषु ॥ 28 ॥