Śrīkoṣa
Chapter 54

Verse 54.29

जङ्घापदोश्च ज्ञानादि षाड्‌गुण्यं विन्यसेद् बुधः।
एवमुत्पादिते देहे शुद्धे लक्ष्मीमये शुभे।
आधारषट्‌कविन्यासं ज्ञानदृष्ट्या समाचरेत् ॥ 29 ॥