Śrīkoṣa
Chapter 6

Verse 6.33

शक्रः(शक्र उवाच F.)---
क्षीरोदसंभवे देवि पद्मनाभकुटुम्बिनि।
जीवः को नाम (तं E.)तद्‌ ब्रूहि नमस्ते पद्मसंभवे ॥ 33 ॥