Śrīkoṣa
Chapter 55

Verse 55.3

अश्विब्यां च दलैर्युक्तान् सूर्यकोटिसमप्रभान्।
कादितान्तैः स्वरैः सूर्यवर्णान्ताभ्यां च संयुतान् ॥ 3 ॥