Śrīkoṣa
Chapter 55

Verse 55.7

देहबन्घे च वाञ्छा चेद्देहं त्वं मामकं शृणु।
एकस्मिन् हृदये तोयं माहेन्द्रं मण्डपं स्मरेत् ॥ 7 ॥