Śrīkoṣa
Chapter 55

Verse 55.8

चतुर्द्वारयुतं तत्र संस्मरेद् द्वारपालिकाः।
बलाकिनीं पुरः श्यामां वनमालां तथापरे ॥ 8 ॥