Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 55
Verse 55.9
Previous
Next
Original
श्वेतां विबीषिकां पश्चादुक्तवर्णामनुस्मरेत्।
उत्तरे शांकरीं शक्र धूम्रवर्णामनुस्मरेत् ॥ 9 ॥
Previous Verse
Next Verse