Śrīkoṣa
Chapter 55

Verse 55.13

गुल्गुलुं च गुरुण्यं च मदनं शललं तथा।
गजेन्द्रान् संस्मरेत् कोणे सुधां मामभिषिञ्चतः ॥ 13 ॥