Śrīkoṣa
Chapter 56

Verse 56.2

शब्दार्थप्रविभागेन द्विधा लक्ष्मीः प्रवर्तते।
शान्ता पश्याथ मध्या च वैखरी चेति संज्ञया ॥ 2 ॥