Śrīkoṣa
Chapter 56

Verse 56.4

शाब्दी या संस्थितिः प्राच्या सा शान्ता शान्तसाधना।
अर्थबोधकरूपं यच्छब्दशक्तेरसंस्कृतम् ॥ 4 ॥