Śrīkoṣa
Chapter 56

Verse 56.7

विविधं रमते वैषु यतो न प्राकृतीष्वथ।
रूपं शकलशः कृत्वा स्थानेष्वष्टसु सा तदा ॥ 7 ॥