Śrīkoṣa
Chapter 6

Verse 6.36

प्रमाता चेतनः प्रोक्तो मत्संकोचः स उच्यते।
अहं हि देशकालाद्यैरपरिच्छेदमीयुषी ॥ 36 ॥