Śrīkoṣa
Chapter 56

Verse 56.17

जपोऽसौ मध्यमो नाम परितो वर्णवर्णनम्।
वर्णरूपा च शक्तिर्या या च संयोगसंभवा ॥ 17 ॥