Śrīkoṣa
Chapter 56

Verse 56.26

इदं रहस्यं परमं नापात्रे देयमित्युत।
उक्त्वा विद्युदिवाकाशे सादर्शनमुपेयुषी ॥ 26 ॥