Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 56
Verse 56.27
Previous
Next
Original
इत्युक्त्वा भगवान् भद्रे नारदो विरराम ह ॥ 27 ॥
पूजिता पुरुहूतेन सुभगा श्रीर्वरानने।
इन्द्रोऽपि विस्मितः शश्वद्ब्रह्मणः सदनं ययौ ॥ 28 ॥
Previous Verse
Next Verse