Śrīkoṣa
Chapter 6

Verse 6.38

चिदात्मनि यथा विश्वं मयि लीनमवस्थितम्।
प्रमातरि तथैवैतद्दर्पणोदरशैलवत् ॥ 38 ॥