Śrīkoṣa
Chapter 56

Verse 56.39

लक्ष्मीनारायणाकारा भवित्री ते मनःस्थितिः।
अपायान् संपरित्यज्य पातकान् भवसागरे ॥ 40 ॥