Śrīkoṣa
Chapter 56

Verse 56.41

शश्वच्चाशु कृतान् सर्वानपायान् जहती स्वयम्।
अलुब्धा करणे तेषां लोकसंग्रहणे रता ॥ 42 ॥