Śrīkoṣa
Chapter 56

Verse 56.42

आकिंचन्यं समारोप्य बुद्ध्यैव दृढया स्वयम्।
सर्वदा सर्वदेशेषु सर्वावस्थासु सर्वथा ॥ 43 ॥