Śrīkoṣa
Chapter 56

Verse 56.44

उपायं वृणु लक्ष्मीशं तमुपेयं विचिन्तय।
इति ते सकलं भद्रे शास्त्रशास्त्रार्थतत्फलम् ॥ 45 ॥