Śrīkoṣa
Chapter 56

Verse 56.50

अनिन्दकश्च शास्त्राणां परापरविधानवित्।
आस्तिकः श्रद्दधानस्च लक्ष्मीलक्ष्मीपतिप्रियः ॥ 51 ॥