Śrīkoṣa
Chapter 6

Verse 6.42

ज्ञानकर्मविभेदेन त्रीण्यन्तःकरणानि च।
प्रकृतिश्च प्रसूतिश्च माया सत्त्वं रजस्तमः ॥ 43 ॥