Śrīkoṣa
Chapter 7

Verse 7.3

आकारदेशकालादिपरिच्छेदविवर्जितः(विशेषणविवर्जितः A. B. C. F.)।
भगवानिति विज्ञेयः परमात्मा सनातनः ॥ 3 ॥