Śrīkoṣa
Chapter 1

Verse 1.36

स्वाराज्यमखिलं प्राप्य मोदमाने पुरंदरे।
बृहस्पतिरुपागम्य रहसीदं वचोऽब्रवीत् ॥ 34 ॥