Śrīkoṣa
Chapter 7

Verse 7.10

क्रीडते रमया विष्णुः परमात्मा सनातनः।
षाड्‌गुण्यस्य समुन्मेषः स देशः परमाम्बरम् ॥ 10 ॥