Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.12
Previous
Next
Original
(प्रल्ये त्वपि यान्त्येनं A.; प्रलयेऽपि विशन्त्येनं E. F. I.)प्रलये त्वपियन्त्येनं कर्मात्मानो नरं परम्।
इयं मातृदशा सा मे (पूर्वमेव B. F.)या ते पूर्वं मयोदिता ॥ 12 ॥
Previous Verse
Next Verse