Śrīkoṣa
Chapter 7

Verse 7.13

महालक्ष्मीः समाख्याता शक्तितत्त्वं मनीषिभिः।
नियतिस्तु महाविद्या कालः काली प्रकीर्तिता ॥ 13 ॥