Śrīkoṣa
Chapter 1

Verse 1.37

बृहस्पतिः---
काले संबोधयाम्येतच्छृणु वाक्यं पुरंदर।
अन्वयव्यतिरेकाभ्यां लक्ष्म्यास्ते [^16]कथिता पुरा ॥ 35 ॥