Śrīkoṣa
Chapter 7

Verse 7.15

दुःखरूपं रजो ज्ञेयं चलं रक्तं प्रवर्तकम्।
(E. omits three lines from here.)मोहरूपं तमो ज्ञेयं गुरु कृष्णं नियामकम् ॥ 15 ॥