Śrīkoṣa
Chapter 7

Verse 7.16

माया चैव प्रसूतिश्च प्रकृतिश्चेति(प्रकृतिश्चैव B.) वासव।
पुरस्ताद्व्याकृतं तुभ्यं तदेतत्प्रकृतित्रिकम् ॥ 16 ॥