Śrīkoṣa
Chapter 7

Verse 7.24

चेष्टमानः स्वदेहेन देही जाग्रद्दशां गतः।
चातूरूप्यमिदं (पुंसां B.)पुंसस्रैरूप्यमपि मे शृणु ॥ 24 ॥