Śrīkoṣa
Chapter 7

Verse 7.26

मायया ज्ञानसंकोच (ज्ञानै I.)आनैश्वर्यात्क्रियाव्ययः।
अशक्तेरणुता रूपे त्रिधैव व्यपदिश्यते ॥ 26 ॥