Śrīkoṣa
Chapter 7

Verse 7.27

अणुः किंचित्करश्चैव किंचिज्ज्ञश्चायमित्युत(उच्यते B. D.)।
द्वैरूप्यमैकरूप्यं च पूर्वमेव निरूपितम् ॥ 27 ॥