Śrīkoṣa
Chapter 7

Verse 7.28

एवं (मातृदशामेत्य सविशेषाः प्रकीर्तिताः A. B.)मातृदशा मेऽद्य सविशेषा प्रकीर्तिता।
आन्तः करणिकीं चैव दशां शक्राद्य मे शृणु ॥ 28 ॥