Śrīkoṣa
Chapter 1

Verse 1.39

(परां यजस्व A. B. C. G.)तथा यतस्व देवेश शरणं गच्छ पद्मिनीम्।
एषा हि श्रेयसो मूलमेषा हि परमा गतिः ॥ 37 ॥