Śrīkoṣa
Chapter 7

Verse 7.35

प्राणसंरम्भसंकल्पा गुणा एषां क्रियाविधौ।
(F. omits this line.)प्राणः प्रयत्न इत्युक्तः संरम्भो गर्व उच्यते ॥ 35 ॥