Śrīkoṣa
Chapter 7

Verse 7.36

(E. I. omit this line; फलस्वत्वस्वरूपश्च संरम्भो गर्व उच्यते B.)फलस्वाम्यस्वरूपश्च गर्वः संरम्भ उच्यते।
औदासीन्यच्युतिः प्रोक्तः संकल्पो मानसो बुधैः ॥ 36 ॥