Śrīkoṣa
Chapter 7

Verse 7.37

व्याख्यातेयं द्वितीया मे ह्यान्तःकरणिकी दशा।
प्रच्यवन्ती ततो रूपादान्तः करणिकादहम् ॥ 37 ॥